Giter Club home page Giter Club logo

suvak's People

Contributors

ujjvlh avatar utkrssh avatar

Watchers

 avatar

suvak's Issues

अस॑न्नतरा॒ अनु॑दात्ताः।

वा॒क्या॒दौ ये त्वस॑न्नतरा॒ अनु॑दात्ता॒स्तेऽपि॑ पृ॒थक्त॑यता॒ परि॑वर्तयितुं शक्यन्ताम्। येन॒ त ए॑कश्रु॒त्या भि॒द्येर॑न्। @utkrssh

उच्चारणदोषाः

फकारस्य faकारवद् अस्ति श्रुतिः। खकारस् तु ककारवच् छ्रूयते ("कति कामखननम् कामकानने" इति वादयतु)। छकारोपि चकारवद् अस्ति। झकारे च महाप्राणप्रयत्नो न तावच्छ्रूयते।

स्वरपरिवर्तनम् अस्तु मसृणतरम्

(@ujjvlh सूचितो गते सप्ताहे कदाचित्।) सन्नतरस्य १०० इति ध्वनिस्तरम् मन्यताम्। उदात्तस्य चास्तु १५० इति।

अ॒ग्निः इत्युच्यमाने सति अकारे प्रायेण १०० इति स्तरः स्यात्, इकारे ऽपि १५० इति स्तरः स्यात् - किञ्च प्रथमस्य +अन्तिमपादे, द्वितीयास्य चादिमे पादे श्रूयेतारोहणम् मसृणम् १००-तः १५०-यावत्।

एवम् अ॒ग्निर् दे॒वःइत्यस्मिन् इकारात् परम् एकारे प्राप्यमाणे ऽस्त्व् अवरोहणम्।

तेन स्वाभाविकतरम् भवति जनितो ध्वनिः।

suvak_worker आह्वाने प्रश्नः

https://vvasuki.github.io/kAvyam/TIkA/champUH/nItiH/panchatantram/00-kathAmukham/?&comment_style=on इत्यत्र 🎧️चिह्ने नुदिते दृश्यत एवम्

image

किञ्च ध्वनिर् नायाति। किं कारणं स्यात्? ( साङ्गणकादेशस् त्व् अत्रास्ति - https://github.com/sanskrit-coders/sanskrit-documentation-theme-hugo/blob/83296cf1780fae56fd2b5f1a63713848e54ff240/webpack_src/js/textToSpeech.js#L51 )

ध्व॒नि॒स॒ञ्चि॒का

लि॒खि॒तमा॒दाय॒ तेन॑ ध्वनिसञ्चि॒का यथा॒ कर्तुं॑ श॒क्येत॒ तत् "पठ॑मा॒" इत्यत्र॒ निर्दि॑श्यताम्। @utkrssh

npm library

नमामि!

यदि ध्वनिजननाय शुद्ध-js-भाषया ऽन्ततो गत्वा चाल्यते प्रयोक्तृयन्त्रे (नाम back-end server इत्येतद् विना), तर्हि तन् नानाविधजालक्षेत्रेषु सरल-प्रयोगाय npm इत्यस्मिन् प्रकाशनीयम्। स्वजालक्षेत्रेषु विनियोक्तुम् इच्छामि।

द्राविडवर्णवाचनक्षमता

"पल-कोडि-नूऱ्‌-आयिरं कूऴाट्पट्टु निण्ड्रीर्गळै ऎङ्गळ् कुऴुविनिल् पुगुदलॊट्टोम्" इत्यत्र ऱ्‌, ऴा, ळ, ऎ, लॊ इति वर्णा नोच्चार्यन्ते। तेषाम् अपि ध्वनिरुपाद्यतां ननु नैकभारतीयभाषिकसौकर्याय, अथ दाक्षिणात्यनामवाचनसामर्थ्याय। सामवेदे क्वचिदायान्तीति कारणान्तरम्।

स्व॒रि॒तः

वि॒श्वा॒स॒म॒हो॒द॒यः स्व॑रि॒तस्या॒द्यश्चान्ते॑ च॒ यः स्व॒रस्तौ पृ॒थक्त॑या॒ परि॑वर्तयितुमिच्छति। @utkrssh

उ॒दात्ता॑नामुदात्त॒त्वम्

उ॒दा॒त्त॒स्व॒राणा॑मुदात्त॒त्वं क॒थं परि॑वर्तयितुं शक्येत? जा॒ल॒स्था॒न ए॒वोदा॑त्ततापरि॒वर्त॑नाय॒ किञ्चि॑द् योज॒नीय॑म्। @utkrssh

How to stop audio?

कृपया https://github.com/sanskrit-coders/sanskrit-documentation-theme-hugo/blob/master/webpack_src/js/textToSpeech.js इतीक्षतम्। तत्र handleSpeakToggle() इत्यत्र "// TODO: How to stop?" इत्यस्य स्थाने किम् पूरणीयम् इति वदतम्।

समस्यैवम् - साधु पठति यन्त्रम्। किन्तु मध्ये कथं रोद्धव्यम् इति।

better variable names

suvak_udattpurvanudatth etc.. should be renamed to suvaak_udaattapuurva_anudaattah etc.. Makes it easier to read and thence encourages outside contributions.

Recommend Projects

  • React photo React

    A declarative, efficient, and flexible JavaScript library for building user interfaces.

  • Vue.js photo Vue.js

    🖖 Vue.js is a progressive, incrementally-adoptable JavaScript framework for building UI on the web.

  • Typescript photo Typescript

    TypeScript is a superset of JavaScript that compiles to clean JavaScript output.

  • TensorFlow photo TensorFlow

    An Open Source Machine Learning Framework for Everyone

  • Django photo Django

    The Web framework for perfectionists with deadlines.

  • D3 photo D3

    Bring data to life with SVG, Canvas and HTML. 📊📈🎉

Recommend Topics

  • javascript

    JavaScript (JS) is a lightweight interpreted programming language with first-class functions.

  • web

    Some thing interesting about web. New door for the world.

  • server

    A server is a program made to process requests and deliver data to clients.

  • Machine learning

    Machine learning is a way of modeling and interpreting data that allows a piece of software to respond intelligently.

  • Game

    Some thing interesting about game, make everyone happy.

Recommend Org

  • Facebook photo Facebook

    We are working to build community through open source technology. NB: members must have two-factor auth.

  • Microsoft photo Microsoft

    Open source projects and samples from Microsoft.

  • Google photo Google

    Google ❤️ Open Source for everyone.

  • D3 photo D3

    Data-Driven Documents codes.